Declension table of ?oṣṭhapallava

Deva

NeuterSingularDualPlural
Nominativeoṣṭhapallavam oṣṭhapallave oṣṭhapallavāni
Vocativeoṣṭhapallava oṣṭhapallave oṣṭhapallavāni
Accusativeoṣṭhapallavam oṣṭhapallave oṣṭhapallavāni
Instrumentaloṣṭhapallavena oṣṭhapallavābhyām oṣṭhapallavaiḥ
Dativeoṣṭhapallavāya oṣṭhapallavābhyām oṣṭhapallavebhyaḥ
Ablativeoṣṭhapallavāt oṣṭhapallavābhyām oṣṭhapallavebhyaḥ
Genitiveoṣṭhapallavasya oṣṭhapallavayoḥ oṣṭhapallavānām
Locativeoṣṭhapallave oṣṭhapallavayoḥ oṣṭhapallaveṣu

Compound oṣṭhapallava -

Adverb -oṣṭhapallavam -oṣṭhapallavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria