Declension table of oṣṇa

Deva

MasculineSingularDualPlural
Nominativeoṣṇaḥ oṣṇau oṣṇāḥ
Vocativeoṣṇa oṣṇau oṣṇāḥ
Accusativeoṣṇam oṣṇau oṣṇān
Instrumentaloṣṇena oṣṇābhyām oṣṇaiḥ oṣṇebhiḥ
Dativeoṣṇāya oṣṇābhyām oṣṇebhyaḥ
Ablativeoṣṇāt oṣṇābhyām oṣṇebhyaḥ
Genitiveoṣṇasya oṣṇayoḥ oṣṇānām
Locativeoṣṇe oṣṇayoḥ oṣṇeṣu

Compound oṣṇa -

Adverb -oṣṇam -oṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria