Declension table of ?oṇuṣī

Deva

FeminineSingularDualPlural
Nominativeoṇuṣī oṇuṣyau oṇuṣyaḥ
Vocativeoṇuṣi oṇuṣyau oṇuṣyaḥ
Accusativeoṇuṣīm oṇuṣyau oṇuṣīḥ
Instrumentaloṇuṣyā oṇuṣībhyām oṇuṣībhiḥ
Dativeoṇuṣyai oṇuṣībhyām oṇuṣībhyaḥ
Ablativeoṇuṣyāḥ oṇuṣībhyām oṇuṣībhyaḥ
Genitiveoṇuṣyāḥ oṇuṣyoḥ oṇuṣīṇām
Locativeoṇuṣyām oṇuṣyoḥ oṇuṣīṣu

Compound oṇuṣi - oṇuṣī -

Adverb -oṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria