Declension table of ?oṇtavat

Deva

NeuterSingularDualPlural
Nominativeoṇtavat oṇtavantī oṇtavatī oṇtavanti
Vocativeoṇtavat oṇtavantī oṇtavatī oṇtavanti
Accusativeoṇtavat oṇtavantī oṇtavatī oṇtavanti
Instrumentaloṇtavatā oṇtavadbhyām oṇtavadbhiḥ
Dativeoṇtavate oṇtavadbhyām oṇtavadbhyaḥ
Ablativeoṇtavataḥ oṇtavadbhyām oṇtavadbhyaḥ
Genitiveoṇtavataḥ oṇtavatoḥ oṇtavatām
Locativeoṇtavati oṇtavatoḥ oṇtavatsu

Adverb -oṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria