Declension table of ?oṇitavya

Deva

NeuterSingularDualPlural
Nominativeoṇitavyam oṇitavye oṇitavyāni
Vocativeoṇitavya oṇitavye oṇitavyāni
Accusativeoṇitavyam oṇitavye oṇitavyāni
Instrumentaloṇitavyena oṇitavyābhyām oṇitavyaiḥ
Dativeoṇitavyāya oṇitavyābhyām oṇitavyebhyaḥ
Ablativeoṇitavyāt oṇitavyābhyām oṇitavyebhyaḥ
Genitiveoṇitavyasya oṇitavyayoḥ oṇitavyānām
Locativeoṇitavye oṇitavyayoḥ oṇitavyeṣu

Compound oṇitavya -

Adverb -oṇitavyam -oṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria