Declension table of ?oṇitavya

Deva

MasculineSingularDualPlural
Nominativeoṇitavyaḥ oṇitavyau oṇitavyāḥ
Vocativeoṇitavya oṇitavyau oṇitavyāḥ
Accusativeoṇitavyam oṇitavyau oṇitavyān
Instrumentaloṇitavyena oṇitavyābhyām oṇitavyaiḥ oṇitavyebhiḥ
Dativeoṇitavyāya oṇitavyābhyām oṇitavyebhyaḥ
Ablativeoṇitavyāt oṇitavyābhyām oṇitavyebhyaḥ
Genitiveoṇitavyasya oṇitavyayoḥ oṇitavyānām
Locativeoṇitavye oṇitavyayoḥ oṇitavyeṣu

Compound oṇitavya -

Adverb -oṇitavyam -oṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria