Declension table of ?oṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeoṇiṣyat oṇiṣyantī oṇiṣyatī oṇiṣyanti
Vocativeoṇiṣyat oṇiṣyantī oṇiṣyatī oṇiṣyanti
Accusativeoṇiṣyat oṇiṣyantī oṇiṣyatī oṇiṣyanti
Instrumentaloṇiṣyatā oṇiṣyadbhyām oṇiṣyadbhiḥ
Dativeoṇiṣyate oṇiṣyadbhyām oṇiṣyadbhyaḥ
Ablativeoṇiṣyataḥ oṇiṣyadbhyām oṇiṣyadbhyaḥ
Genitiveoṇiṣyataḥ oṇiṣyatoḥ oṇiṣyatām
Locativeoṇiṣyati oṇiṣyatoḥ oṇiṣyatsu

Adverb -oṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria