सुबन्तावली ?ओणत्

Roma

पुमान्एकद्विबहु
प्रथमाओणन् ओणन्तौ ओणन्तः
सम्बोधनम्ओणन् ओणन्तौ ओणन्तः
द्वितीयाओणन्तम् ओणन्तौ ओणतः
तृतीयाओणता ओणद्भ्याम् ओणद्भिः
चतुर्थीओणते ओणद्भ्याम् ओणद्भ्यः
पञ्चमीओणतः ओणद्भ्याम् ओणद्भ्यः
षष्ठीओणतः ओणतोः ओणताम्
सप्तमीओणति ओणतोः ओणत्सु

समास ओणत्

अव्यय ॰ओणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria