Declension table of ?oṇantī

Deva

FeminineSingularDualPlural
Nominativeoṇantī oṇantyau oṇantyaḥ
Vocativeoṇanti oṇantyau oṇantyaḥ
Accusativeoṇantīm oṇantyau oṇantīḥ
Instrumentaloṇantyā oṇantībhyām oṇantībhiḥ
Dativeoṇantyai oṇantībhyām oṇantībhyaḥ
Ablativeoṇantyāḥ oṇantībhyām oṇantībhyaḥ
Genitiveoṇantyāḥ oṇantyoḥ oṇantīnām
Locativeoṇantyām oṇantyoḥ oṇantīṣu

Compound oṇanti - oṇantī -

Adverb -oṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria