सुबन्तावली ?ओणमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाओणमानम् ओणमाने ओणमानानि
सम्बोधनम्ओणमान ओणमाने ओणमानानि
द्वितीयाओणमानम् ओणमाने ओणमानानि
तृतीयाओणमानेन ओणमानाभ्याम् ओणमानैः
चतुर्थीओणमानाय ओणमानाभ्याम् ओणमानेभ्यः
पञ्चमीओणमानात् ओणमानाभ्याम् ओणमानेभ्यः
षष्ठीओणमानस्य ओणमानयोः ओणमानानाम्
सप्तमीओणमाने ओणमानयोः ओणमानेषु

समास ओणमान

अव्यय ॰ओणमानम् ॰ओणमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria