Declension table of ?oṇamāna

Deva

NeuterSingularDualPlural
Nominativeoṇamānam oṇamāne oṇamānāni
Vocativeoṇamāna oṇamāne oṇamānāni
Accusativeoṇamānam oṇamāne oṇamānāni
Instrumentaloṇamānena oṇamānābhyām oṇamānaiḥ
Dativeoṇamānāya oṇamānābhyām oṇamānebhyaḥ
Ablativeoṇamānāt oṇamānābhyām oṇamānebhyaḥ
Genitiveoṇamānasya oṇamānayoḥ oṇamānānām
Locativeoṇamāne oṇamānayoḥ oṇamāneṣu

Compound oṇamāna -

Adverb -oṇamānam -oṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria