Declension table of ?oṇāna

Deva

NeuterSingularDualPlural
Nominativeoṇānam oṇāne oṇānāni
Vocativeoṇāna oṇāne oṇānāni
Accusativeoṇānam oṇāne oṇānāni
Instrumentaloṇānena oṇānābhyām oṇānaiḥ
Dativeoṇānāya oṇānābhyām oṇānebhyaḥ
Ablativeoṇānāt oṇānābhyām oṇānebhyaḥ
Genitiveoṇānasya oṇānayoḥ oṇānānām
Locativeoṇāne oṇānayoḥ oṇāneṣu

Compound oṇāna -

Adverb -oṇānam -oṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria