Declension table of oṅkāreśvara

Deva

MasculineSingularDualPlural
Nominativeoṅkāreśvaraḥ oṅkāreśvarau oṅkāreśvarāḥ
Vocativeoṅkāreśvara oṅkāreśvarau oṅkāreśvarāḥ
Accusativeoṅkāreśvaram oṅkāreśvarau oṅkāreśvarān
Instrumentaloṅkāreśvareṇa oṅkāreśvarābhyām oṅkāreśvaraiḥ oṅkāreśvarebhiḥ
Dativeoṅkāreśvarāya oṅkāreśvarābhyām oṅkāreśvarebhyaḥ
Ablativeoṅkāreśvarāt oṅkāreśvarābhyām oṅkāreśvarebhyaḥ
Genitiveoṅkāreśvarasya oṅkāreśvarayoḥ oṅkāreśvarāṇām
Locativeoṅkāreśvare oṅkāreśvarayoḥ oṅkāreśvareṣu

Compound oṅkāreśvara -

Adverb -oṅkāreśvaram -oṅkāreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria