सुबन्तावली ओढ्रमगध

Roma

पुमान्एकद्विबहु
प्रथमाओढ्रमगधः ओढ्रमगधौ ओढ्रमगधाः
सम्बोधनम्ओढ्रमगध ओढ्रमगधौ ओढ्रमगधाः
द्वितीयाओढ्रमगधम् ओढ्रमगधौ ओढ्रमगधान्
तृतीयाओढ्रमगधेन ओढ्रमगधाभ्याम् ओढ्रमगधैः ओढ्रमगधेभिः
चतुर्थीओढ्रमगधाय ओढ्रमगधाभ्याम् ओढ्रमगधेभ्यः
पञ्चमीओढ्रमगधात् ओढ्रमगधाभ्याम् ओढ्रमगधेभ्यः
षष्ठीओढ्रमगधस्य ओढ्रमगधयोः ओढ्रमगधानाम्
सप्तमीओढ्रमगधे ओढ्रमगधयोः ओढ्रमगधेषु

समास ओढ्रमगध

अव्यय ॰ओढ्रमगधम् ॰ओढ्रमगधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria