Declension table of oḍhramagadha

Deva

MasculineSingularDualPlural
Nominativeoḍhramagadhaḥ oḍhramagadhau oḍhramagadhāḥ
Vocativeoḍhramagadha oḍhramagadhau oḍhramagadhāḥ
Accusativeoḍhramagadham oḍhramagadhau oḍhramagadhān
Instrumentaloḍhramagadhena oḍhramagadhābhyām oḍhramagadhaiḥ oḍhramagadhebhiḥ
Dativeoḍhramagadhāya oḍhramagadhābhyām oḍhramagadhebhyaḥ
Ablativeoḍhramagadhāt oḍhramagadhābhyām oḍhramagadhebhyaḥ
Genitiveoḍhramagadhasya oḍhramagadhayoḥ oḍhramagadhānām
Locativeoḍhramagadhe oḍhramagadhayoḥ oḍhramagadheṣu

Compound oḍhramagadha -

Adverb -oḍhramagadham -oḍhramagadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria