सुबन्तावली ?न्यग्रोधपरिमण्डल

Roma

नपुंसकम्एकद्विबहु
प्रथमान्यग्रोधपरिमण्डलम् न्यग्रोधपरिमण्डले न्यग्रोधपरिमण्डलानि
सम्बोधनम्न्यग्रोधपरिमण्डल न्यग्रोधपरिमण्डले न्यग्रोधपरिमण्डलानि
द्वितीयान्यग्रोधपरिमण्डलम् न्यग्रोधपरिमण्डले न्यग्रोधपरिमण्डलानि
तृतीयान्यग्रोधपरिमण्डलेन न्यग्रोधपरिमण्डलाभ्याम् न्यग्रोधपरिमण्डलैः
चतुर्थीन्यग्रोधपरिमण्डलाय न्यग्रोधपरिमण्डलाभ्याम् न्यग्रोधपरिमण्डलेभ्यः
पञ्चमीन्यग्रोधपरिमण्डलात् न्यग्रोधपरिमण्डलाभ्याम् न्यग्रोधपरिमण्डलेभ्यः
षष्ठीन्यग्रोधपरिमण्डलस्य न्यग्रोधपरिमण्डलयोः न्यग्रोधपरिमण्डलानाम्
सप्तमीन्यग्रोधपरिमण्डले न्यग्रोधपरिमण्डलयोः न्यग्रोधपरिमण्डलेषु

समास न्यग्रोधपरिमण्डल

अव्यय ॰न्यग्रोधपरिमण्डलम् ॰न्यग्रोधपरिमण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria