सुबन्तावली ?न्यायत्रिसूत्रीवार्त्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमान्यायत्रिसूत्रीवार्त्तिकम् न्यायत्रिसूत्रीवार्त्तिके न्यायत्रिसूत्रीवार्त्तिकानि
सम्बोधनम्न्यायत्रिसूत्रीवार्त्तिक न्यायत्रिसूत्रीवार्त्तिके न्यायत्रिसूत्रीवार्त्तिकानि
द्वितीयान्यायत्रिसूत्रीवार्त्तिकम् न्यायत्रिसूत्रीवार्त्तिके न्यायत्रिसूत्रीवार्त्तिकानि
तृतीयान्यायत्रिसूत्रीवार्त्तिकेन न्यायत्रिसूत्रीवार्त्तिकाभ्याम् न्यायत्रिसूत्रीवार्त्तिकैः
चतुर्थीन्यायत्रिसूत्रीवार्त्तिकाय न्यायत्रिसूत्रीवार्त्तिकाभ्याम् न्यायत्रिसूत्रीवार्त्तिकेभ्यः
पञ्चमीन्यायत्रिसूत्रीवार्त्तिकात् न्यायत्रिसूत्रीवार्त्तिकाभ्याम् न्यायत्रिसूत्रीवार्त्तिकेभ्यः
षष्ठीन्यायत्रिसूत्रीवार्त्तिकस्य न्यायत्रिसूत्रीवार्त्तिकयोः न्यायत्रिसूत्रीवार्त्तिकानाम्
सप्तमीन्यायत्रिसूत्रीवार्त्तिके न्यायत्रिसूत्रीवार्त्तिकयोः न्यायत्रिसूत्रीवार्त्तिकेषु

समास न्यायत्रिसूत्रीवार्त्तिक

अव्यय ॰न्यायत्रिसूत्रीवार्त्तिकम् ॰न्यायत्रिसूत्रीवार्त्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria