सुबन्तावली ?न्यायसिद्धान्तपञ्चानन

Roma

पुमान्एकद्विबहु
प्रथमान्यायसिद्धान्तपञ्चाननः न्यायसिद्धान्तपञ्चाननौ न्यायसिद्धान्तपञ्चाननाः
सम्बोधनम्न्यायसिद्धान्तपञ्चानन न्यायसिद्धान्तपञ्चाननौ न्यायसिद्धान्तपञ्चाननाः
द्वितीयान्यायसिद्धान्तपञ्चाननम् न्यायसिद्धान्तपञ्चाननौ न्यायसिद्धान्तपञ्चाननान्
तृतीयान्यायसिद्धान्तपञ्चाननेन न्यायसिद्धान्तपञ्चाननाभ्याम् न्यायसिद्धान्तपञ्चाननैः न्यायसिद्धान्तपञ्चाननेभिः
चतुर्थीन्यायसिद्धान्तपञ्चाननाय न्यायसिद्धान्तपञ्चाननाभ्याम् न्यायसिद्धान्तपञ्चाननेभ्यः
पञ्चमीन्यायसिद्धान्तपञ्चाननात् न्यायसिद्धान्तपञ्चाननाभ्याम् न्यायसिद्धान्तपञ्चाननेभ्यः
षष्ठीन्यायसिद्धान्तपञ्चाननस्य न्यायसिद्धान्तपञ्चाननयोः न्यायसिद्धान्तपञ्चाननानाम्
सप्तमीन्यायसिद्धान्तपञ्चानने न्यायसिद्धान्तपञ्चाननयोः न्यायसिद्धान्तपञ्चाननेषु

समास न्यायसिद्धान्तपञ्चानन

अव्यय ॰न्यायसिद्धान्तपञ्चाननम् ॰न्यायसिद्धान्तपञ्चाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria