Declension table of nyāyasiddhāntamañjarī

Deva

FeminineSingularDualPlural
Nominativenyāyasiddhāntamañjarī nyāyasiddhāntamañjaryau nyāyasiddhāntamañjaryaḥ
Vocativenyāyasiddhāntamañjari nyāyasiddhāntamañjaryau nyāyasiddhāntamañjaryaḥ
Accusativenyāyasiddhāntamañjarīm nyāyasiddhāntamañjaryau nyāyasiddhāntamañjarīḥ
Instrumentalnyāyasiddhāntamañjaryā nyāyasiddhāntamañjarībhyām nyāyasiddhāntamañjarībhiḥ
Dativenyāyasiddhāntamañjaryai nyāyasiddhāntamañjarībhyām nyāyasiddhāntamañjarībhyaḥ
Ablativenyāyasiddhāntamañjaryāḥ nyāyasiddhāntamañjarībhyām nyāyasiddhāntamañjarībhyaḥ
Genitivenyāyasiddhāntamañjaryāḥ nyāyasiddhāntamañjaryoḥ nyāyasiddhāntamañjarīṇām
Locativenyāyasiddhāntamañjaryām nyāyasiddhāntamañjaryoḥ nyāyasiddhāntamañjarīṣu

Compound nyāyasiddhāntamañjari - nyāyasiddhāntamañjarī -

Adverb -nyāyasiddhāntamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria