Declension table of ?nyāyasiddhā

Deva

FeminineSingularDualPlural
Nominativenyāyasiddhā nyāyasiddhe nyāyasiddhāḥ
Vocativenyāyasiddhe nyāyasiddhe nyāyasiddhāḥ
Accusativenyāyasiddhām nyāyasiddhe nyāyasiddhāḥ
Instrumentalnyāyasiddhayā nyāyasiddhābhyām nyāyasiddhābhiḥ
Dativenyāyasiddhāyai nyāyasiddhābhyām nyāyasiddhābhyaḥ
Ablativenyāyasiddhāyāḥ nyāyasiddhābhyām nyāyasiddhābhyaḥ
Genitivenyāyasiddhāyāḥ nyāyasiddhayoḥ nyāyasiddhānām
Locativenyāyasiddhāyām nyāyasiddhayoḥ nyāyasiddhāsu

Adverb -nyāyasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria