सुबन्तावली ?न्यायसङ्ग्रहदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमान्यायसङ्ग्रहदीपिका न्यायसङ्ग्रहदीपिके न्यायसङ्ग्रहदीपिकाः
सम्बोधनम्न्यायसङ्ग्रहदीपिके न्यायसङ्ग्रहदीपिके न्यायसङ्ग्रहदीपिकाः
द्वितीयान्यायसङ्ग्रहदीपिकाम् न्यायसङ्ग्रहदीपिके न्यायसङ्ग्रहदीपिकाः
तृतीयान्यायसङ्ग्रहदीपिकया न्यायसङ्ग्रहदीपिकाभ्याम् न्यायसङ्ग्रहदीपिकाभिः
चतुर्थीन्यायसङ्ग्रहदीपिकायै न्यायसङ्ग्रहदीपिकाभ्याम् न्यायसङ्ग्रहदीपिकाभ्यः
पञ्चमीन्यायसङ्ग्रहदीपिकायाः न्यायसङ्ग्रहदीपिकाभ्याम् न्यायसङ्ग्रहदीपिकाभ्यः
षष्ठीन्यायसङ्ग्रहदीपिकायाः न्यायसङ्ग्रहदीपिकयोः न्यायसङ्ग्रहदीपिकानाम्
सप्तमीन्यायसङ्ग्रहदीपिकायाम् न्यायसङ्ग्रहदीपिकयोः न्यायसङ्ग्रहदीपिकासु

अव्यय ॰न्यायसङ्ग्रहदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria