सुबन्तावली ?न्यायरत्नप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमान्यायरत्नप्रकरणम् न्यायरत्नप्रकरणे न्यायरत्नप्रकरणानि
सम्बोधनम्न्यायरत्नप्रकरण न्यायरत्नप्रकरणे न्यायरत्नप्रकरणानि
द्वितीयान्यायरत्नप्रकरणम् न्यायरत्नप्रकरणे न्यायरत्नप्रकरणानि
तृतीयान्यायरत्नप्रकरणेन न्यायरत्नप्रकरणाभ्याम् न्यायरत्नप्रकरणैः
चतुर्थीन्यायरत्नप्रकरणाय न्यायरत्नप्रकरणाभ्याम् न्यायरत्नप्रकरणेभ्यः
पञ्चमीन्यायरत्नप्रकरणात् न्यायरत्नप्रकरणाभ्याम् न्यायरत्नप्रकरणेभ्यः
षष्ठीन्यायरत्नप्रकरणस्य न्यायरत्नप्रकरणयोः न्यायरत्नप्रकरणानाम्
सप्तमीन्यायरत्नप्रकरणे न्यायरत्नप्रकरणयोः न्यायरत्नप्रकरणेषु

समास न्यायरत्नप्रकरण

अव्यय ॰न्यायरत्नप्रकरणम् ॰न्यायरत्नप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria