Declension table of nyāyarakṣāmaṇi

Deva

MasculineSingularDualPlural
Nominativenyāyarakṣāmaṇiḥ nyāyarakṣāmaṇī nyāyarakṣāmaṇayaḥ
Vocativenyāyarakṣāmaṇe nyāyarakṣāmaṇī nyāyarakṣāmaṇayaḥ
Accusativenyāyarakṣāmaṇim nyāyarakṣāmaṇī nyāyarakṣāmaṇīn
Instrumentalnyāyarakṣāmaṇinā nyāyarakṣāmaṇibhyām nyāyarakṣāmaṇibhiḥ
Dativenyāyarakṣāmaṇaye nyāyarakṣāmaṇibhyām nyāyarakṣāmaṇibhyaḥ
Ablativenyāyarakṣāmaṇeḥ nyāyarakṣāmaṇibhyām nyāyarakṣāmaṇibhyaḥ
Genitivenyāyarakṣāmaṇeḥ nyāyarakṣāmaṇyoḥ nyāyarakṣāmaṇīnām
Locativenyāyarakṣāmaṇau nyāyarakṣāmaṇyoḥ nyāyarakṣāmaṇiṣu

Compound nyāyarakṣāmaṇi -

Adverb -nyāyarakṣāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria