Declension table of nyāyamālāvistara

Deva

MasculineSingularDualPlural
Nominativenyāyamālāvistaraḥ nyāyamālāvistarau nyāyamālāvistarāḥ
Vocativenyāyamālāvistara nyāyamālāvistarau nyāyamālāvistarāḥ
Accusativenyāyamālāvistaram nyāyamālāvistarau nyāyamālāvistarān
Instrumentalnyāyamālāvistareṇa nyāyamālāvistarābhyām nyāyamālāvistaraiḥ nyāyamālāvistarebhiḥ
Dativenyāyamālāvistarāya nyāyamālāvistarābhyām nyāyamālāvistarebhyaḥ
Ablativenyāyamālāvistarāt nyāyamālāvistarābhyām nyāyamālāvistarebhyaḥ
Genitivenyāyamālāvistarasya nyāyamālāvistarayoḥ nyāyamālāvistarāṇām
Locativenyāyamālāvistare nyāyamālāvistarayoḥ nyāyamālāvistareṣu

Compound nyāyamālāvistara -

Adverb -nyāyamālāvistaram -nyāyamālāvistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria