Declension table of nyāyadharmakathā

Deva

FeminineSingularDualPlural
Nominativenyāyadharmakathā nyāyadharmakathe nyāyadharmakathāḥ
Vocativenyāyadharmakathe nyāyadharmakathe nyāyadharmakathāḥ
Accusativenyāyadharmakathām nyāyadharmakathe nyāyadharmakathāḥ
Instrumentalnyāyadharmakathayā nyāyadharmakathābhyām nyāyadharmakathābhiḥ
Dativenyāyadharmakathāyai nyāyadharmakathābhyām nyāyadharmakathābhyaḥ
Ablativenyāyadharmakathāyāḥ nyāyadharmakathābhyām nyāyadharmakathābhyaḥ
Genitivenyāyadharmakathāyāḥ nyāyadharmakathayoḥ nyāyadharmakathānām
Locativenyāyadharmakathāyām nyāyadharmakathayoḥ nyāyadharmakathāsu

Adverb -nyāyadharmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria