सुबन्तावली ?न्यायदर्पण

Roma

पुमान्एकद्विबहु
प्रथमान्यायदर्पणः न्यायदर्पणौ न्यायदर्पणाः
सम्बोधनम्न्यायदर्पण न्यायदर्पणौ न्यायदर्पणाः
द्वितीयान्यायदर्पणम् न्यायदर्पणौ न्यायदर्पणान्
तृतीयान्यायदर्पणेन न्यायदर्पणाभ्याम् न्यायदर्पणैः न्यायदर्पणेभिः
चतुर्थीन्यायदर्पणाय न्यायदर्पणाभ्याम् न्यायदर्पणेभ्यः
पञ्चमीन्यायदर्पणात् न्यायदर्पणाभ्याम् न्यायदर्पणेभ्यः
षष्ठीन्यायदर्पणस्य न्यायदर्पणयोः न्यायदर्पणानाम्
सप्तमीन्यायदर्पणे न्यायदर्पणयोः न्यायदर्पणेषु

समास न्यायदर्पण

अव्यय ॰न्यायदर्पणम् ॰न्यायदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria