सुबन्तावली ?न्यायार्जित

Roma

पुमान्एकद्विबहु
प्रथमान्यायार्जितः न्यायार्जितौ न्यायार्जिताः
सम्बोधनम्न्यायार्जित न्यायार्जितौ न्यायार्जिताः
द्वितीयान्यायार्जितम् न्यायार्जितौ न्यायार्जितान्
तृतीयान्यायार्जितेन न्यायार्जिताभ्याम् न्यायार्जितैः न्यायार्जितेभिः
चतुर्थीन्यायार्जिताय न्यायार्जिताभ्याम् न्यायार्जितेभ्यः
पञ्चमीन्यायार्जितात् न्यायार्जिताभ्याम् न्यायार्जितेभ्यः
षष्ठीन्यायार्जितस्य न्यायार्जितयोः न्यायार्जितानाम्
सप्तमीन्यायार्जिते न्यायार्जितयोः न्यायार्जितेषु

समास न्यायार्जित

अव्यय ॰न्यायार्जितम् ॰न्यायार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria