सुबन्तावली ?न्यायाध्वदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमान्यायाध्वदीपिका न्यायाध्वदीपिके न्यायाध्वदीपिकाः
सम्बोधनम्न्यायाध्वदीपिके न्यायाध्वदीपिके न्यायाध्वदीपिकाः
द्वितीयान्यायाध्वदीपिकाम् न्यायाध्वदीपिके न्यायाध्वदीपिकाः
तृतीयान्यायाध्वदीपिकया न्यायाध्वदीपिकाभ्याम् न्यायाध्वदीपिकाभिः
चतुर्थीन्यायाध्वदीपिकायै न्यायाध्वदीपिकाभ्याम् न्यायाध्वदीपिकाभ्यः
पञ्चमीन्यायाध्वदीपिकायाः न्यायाध्वदीपिकाभ्याम् न्यायाध्वदीपिकाभ्यः
षष्ठीन्यायाध्वदीपिकायाः न्यायाध्वदीपिकयोः न्यायाध्वदीपिकानाम्
सप्तमीन्यायाध्वदीपिकायाम् न्यायाध्वदीपिकयोः न्यायाध्वदीपिकासु

अव्यय ॰न्यायाध्वदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria