सुबन्तावली ?न्यासोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमान्यासोद्द्योतः न्यासोद्द्योतौ न्यासोद्द्योताः
सम्बोधनम्न्यासोद्द्योत न्यासोद्द्योतौ न्यासोद्द्योताः
द्वितीयान्यासोद्द्योतम् न्यासोद्द्योतौ न्यासोद्द्योतान्
तृतीयान्यासोद्द्योतेन न्यासोद्द्योताभ्याम् न्यासोद्द्योतैः न्यासोद्द्योतेभिः
चतुर्थीन्यासोद्द्योताय न्यासोद्द्योताभ्याम् न्यासोद्द्योतेभ्यः
पञ्चमीन्यासोद्द्योतात् न्यासोद्द्योताभ्याम् न्यासोद्द्योतेभ्यः
षष्ठीन्यासोद्द्योतस्य न्यासोद्द्योतयोः न्यासोद्द्योतानाम्
सप्तमीन्यासोद्द्योते न्यासोद्द्योतयोः न्यासोद्द्योतेषु

समास न्यासोद्द्योत

अव्यय ॰न्यासोद्द्योतम् ॰न्यासोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria