सुबन्तावली ?न्यासविद्याविलास

Roma

पुमान्एकद्विबहु
प्रथमान्यासविद्याविलासः न्यासविद्याविलासौ न्यासविद्याविलासाः
सम्बोधनम्न्यासविद्याविलास न्यासविद्याविलासौ न्यासविद्याविलासाः
द्वितीयान्यासविद्याविलासम् न्यासविद्याविलासौ न्यासविद्याविलासान्
तृतीयान्यासविद्याविलासेन न्यासविद्याविलासाभ्याम् न्यासविद्याविलासैः न्यासविद्याविलासेभिः
चतुर्थीन्यासविद्याविलासाय न्यासविद्याविलासाभ्याम् न्यासविद्याविलासेभ्यः
पञ्चमीन्यासविद्याविलासात् न्यासविद्याविलासाभ्याम् न्यासविद्याविलासेभ्यः
षष्ठीन्यासविद्याविलासस्य न्यासविद्याविलासयोः न्यासविद्याविलासानाम्
सप्तमीन्यासविद्याविलासे न्यासविद्याविलासयोः न्यासविद्याविलासेषु

समास न्यासविद्याविलास

अव्यय ॰न्यासविद्याविलासम् ॰न्यासविद्याविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria