Declension table of ?nviṣyat

Deva

NeuterSingularDualPlural
Nominativenviṣyat nviṣyantī nviṣyatī nviṣyanti
Vocativenviṣyat nviṣyantī nviṣyatī nviṣyanti
Accusativenviṣyat nviṣyantī nviṣyatī nviṣyanti
Instrumentalnviṣyatā nviṣyadbhyām nviṣyadbhiḥ
Dativenviṣyate nviṣyadbhyām nviṣyadbhyaḥ
Ablativenviṣyataḥ nviṣyadbhyām nviṣyadbhyaḥ
Genitivenviṣyataḥ nviṣyatoḥ nviṣyatām
Locativenviṣyati nviṣyatoḥ nviṣyatsu

Adverb -nviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria