Declension table of ?nviṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nviṣyan | nviṣyantau | nviṣyantaḥ |
Vocative | nviṣyan | nviṣyantau | nviṣyantaḥ |
Accusative | nviṣyantam | nviṣyantau | nviṣyataḥ |
Instrumental | nviṣyatā | nviṣyadbhyām | nviṣyadbhiḥ |
Dative | nviṣyate | nviṣyadbhyām | nviṣyadbhyaḥ |
Ablative | nviṣyataḥ | nviṣyadbhyām | nviṣyadbhyaḥ |
Genitive | nviṣyataḥ | nviṣyatoḥ | nviṣyatām |
Locative | nviṣyati | nviṣyatoḥ | nviṣyatsu |