Declension table of ?nuvatī

Deva

FeminineSingularDualPlural
Nominativenuvatī nuvatyau nuvatyaḥ
Vocativenuvati nuvatyau nuvatyaḥ
Accusativenuvatīm nuvatyau nuvatīḥ
Instrumentalnuvatyā nuvatībhyām nuvatībhiḥ
Dativenuvatyai nuvatībhyām nuvatībhyaḥ
Ablativenuvatyāḥ nuvatībhyām nuvatībhyaḥ
Genitivenuvatyāḥ nuvatyoḥ nuvatīnām
Locativenuvatyām nuvatyoḥ nuvatīṣu

Compound nuvati - nuvatī -

Adverb -nuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria