Declension table of ?nūtavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nūtavatī | nūtavatyau | nūtavatyaḥ |
Vocative | nūtavati | nūtavatyau | nūtavatyaḥ |
Accusative | nūtavatīm | nūtavatyau | nūtavatīḥ |
Instrumental | nūtavatyā | nūtavatībhyām | nūtavatībhiḥ |
Dative | nūtavatyai | nūtavatībhyām | nūtavatībhyaḥ |
Ablative | nūtavatyāḥ | nūtavatībhyām | nūtavatībhyaḥ |
Genitive | nūtavatyāḥ | nūtavatyoḥ | nūtavatīnām |
Locative | nūtavatyām | nūtavatyoḥ | nūtavatīṣu |