सुबन्तावली ?नूतनयत्

Roma

पुमान्एकद्विबहु
प्रथमानूतनयन् नूतनयन्तौ नूतनयन्तः
सम्बोधनम्नूतनयन् नूतनयन्तौ नूतनयन्तः
द्वितीयानूतनयन्तम् नूतनयन्तौ नूतनयतः
तृतीयानूतनयता नूतनयद्भ्याम् नूतनयद्भिः
चतुर्थीनूतनयते नूतनयद्भ्याम् नूतनयद्भ्यः
पञ्चमीनूतनयतः नूतनयद्भ्याम् नूतनयद्भ्यः
षष्ठीनूतनयतः नूतनयतोः नूतनयताम्
सप्तमीनूतनयति नूतनयतोः नूतनयत्सु

समास नूतनयत्

अव्यय ॰नूतनयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria