सुबन्तावली ?नूतनता

Roma

स्त्रीएकद्विबहु
प्रथमानूतनता नूतनते नूतनताः
सम्बोधनम्नूतनते नूतनते नूतनताः
द्वितीयानूतनताम् नूतनते नूतनताः
तृतीयानूतनतया नूतनताभ्याम् नूतनताभिः
चतुर्थीनूतनतायै नूतनताभ्याम् नूतनताभ्यः
पञ्चमीनूतनतायाः नूतनताभ्याम् नूतनताभ्यः
षष्ठीनूतनतायाः नूतनतयोः नूतनतानाम्
सप्तमीनूतनतायाम् नूतनतयोः नूतनतासु

अव्यय ॰नूतनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria