सुबन्तावली ?नूतनगजारोहप्रकार

Roma

पुमान्एकद्विबहु
प्रथमानूतनगजारोहप्रकारः नूतनगजारोहप्रकारौ नूतनगजारोहप्रकाराः
सम्बोधनम्नूतनगजारोहप्रकार नूतनगजारोहप्रकारौ नूतनगजारोहप्रकाराः
द्वितीयानूतनगजारोहप्रकारम् नूतनगजारोहप्रकारौ नूतनगजारोहप्रकारान्
तृतीयानूतनगजारोहप्रकारेण नूतनगजारोहप्रकाराभ्याम् नूतनगजारोहप्रकारैः नूतनगजारोहप्रकारेभिः
चतुर्थीनूतनगजारोहप्रकाराय नूतनगजारोहप्रकाराभ्याम् नूतनगजारोहप्रकारेभ्यः
पञ्चमीनूतनगजारोहप्रकारात् नूतनगजारोहप्रकाराभ्याम् नूतनगजारोहप्रकारेभ्यः
षष्ठीनूतनगजारोहप्रकारस्य नूतनगजारोहप्रकारयोः नूतनगजारोहप्रकाराणाम्
सप्तमीनूतनगजारोहप्रकारे नूतनगजारोहप्रकारयोः नूतनगजारोहप्रकारेषु

समास नूतनगजारोहप्रकार

अव्यय ॰नूतनगजारोहप्रकारम् ॰नूतनगजारोहप्रकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria