Declension table of ?nuttavatī

Deva

FeminineSingularDualPlural
Nominativenuttavatī nuttavatyau nuttavatyaḥ
Vocativenuttavati nuttavatyau nuttavatyaḥ
Accusativenuttavatīm nuttavatyau nuttavatīḥ
Instrumentalnuttavatyā nuttavatībhyām nuttavatībhiḥ
Dativenuttavatyai nuttavatībhyām nuttavatībhyaḥ
Ablativenuttavatyāḥ nuttavatībhyām nuttavatībhyaḥ
Genitivenuttavatyāḥ nuttavatyoḥ nuttavatīnām
Locativenuttavatyām nuttavatyoḥ nuttavatīṣu

Compound nuttavati - nuttavatī -

Adverb -nuttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria