Declension table of ?nuttavat

Deva

NeuterSingularDualPlural
Nominativenuttavat nuttavantī nuttavatī nuttavanti
Vocativenuttavat nuttavantī nuttavatī nuttavanti
Accusativenuttavat nuttavantī nuttavatī nuttavanti
Instrumentalnuttavatā nuttavadbhyām nuttavadbhiḥ
Dativenuttavate nuttavadbhyām nuttavadbhyaḥ
Ablativenuttavataḥ nuttavadbhyām nuttavadbhyaḥ
Genitivenuttavataḥ nuttavatoḥ nuttavatām
Locativenuttavati nuttavatoḥ nuttavatsu

Adverb -nuttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria