Declension table of ?nutavat

Deva

NeuterSingularDualPlural
Nominativenutavat nutavantī nutavatī nutavanti
Vocativenutavat nutavantī nutavatī nutavanti
Accusativenutavat nutavantī nutavatī nutavanti
Instrumentalnutavatā nutavadbhyām nutavadbhiḥ
Dativenutavate nutavadbhyām nutavadbhyaḥ
Ablativenutavataḥ nutavadbhyām nutavadbhyaḥ
Genitivenutavataḥ nutavatoḥ nutavatām
Locativenutavati nutavatoḥ nutavatsu

Adverb -nutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria