Declension table of ?nutavat

Deva

MasculineSingularDualPlural
Nominativenutavān nutavantau nutavantaḥ
Vocativenutavan nutavantau nutavantaḥ
Accusativenutavantam nutavantau nutavataḥ
Instrumentalnutavatā nutavadbhyām nutavadbhiḥ
Dativenutavate nutavadbhyām nutavadbhyaḥ
Ablativenutavataḥ nutavadbhyām nutavadbhyaḥ
Genitivenutavataḥ nutavatoḥ nutavatām
Locativenutavati nutavatoḥ nutavatsu

Compound nutavat -

Adverb -nutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria