Declension table of ?nunutsyamāna

Deva

MasculineSingularDualPlural
Nominativenunutsyamānaḥ nunutsyamānau nunutsyamānāḥ
Vocativenunutsyamāna nunutsyamānau nunutsyamānāḥ
Accusativenunutsyamānam nunutsyamānau nunutsyamānān
Instrumentalnunutsyamānena nunutsyamānābhyām nunutsyamānaiḥ nunutsyamānebhiḥ
Dativenunutsyamānāya nunutsyamānābhyām nunutsyamānebhyaḥ
Ablativenunutsyamānāt nunutsyamānābhyām nunutsyamānebhyaḥ
Genitivenunutsyamānasya nunutsyamānayoḥ nunutsyamānānām
Locativenunutsyamāne nunutsyamānayoḥ nunutsyamāneṣu

Compound nunutsyamāna -

Adverb -nunutsyamānam -nunutsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria