Declension table of ?nunutsya

Deva

MasculineSingularDualPlural
Nominativenunutsyaḥ nunutsyau nunutsyāḥ
Vocativenunutsya nunutsyau nunutsyāḥ
Accusativenunutsyam nunutsyau nunutsyān
Instrumentalnunutsyena nunutsyābhyām nunutsyaiḥ nunutsyebhiḥ
Dativenunutsyāya nunutsyābhyām nunutsyebhyaḥ
Ablativenunutsyāt nunutsyābhyām nunutsyebhyaḥ
Genitivenunutsyasya nunutsyayoḥ nunutsyānām
Locativenunutsye nunutsyayoḥ nunutsyeṣu

Compound nunutsya -

Adverb -nunutsyam -nunutsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria