सुबन्तावली ?नुनुत्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमानुनुत्सितव्यः नुनुत्सितव्यौ नुनुत्सितव्याः
सम्बोधनम्नुनुत्सितव्य नुनुत्सितव्यौ नुनुत्सितव्याः
द्वितीयानुनुत्सितव्यम् नुनुत्सितव्यौ नुनुत्सितव्यान्
तृतीयानुनुत्सितव्येन नुनुत्सितव्याभ्याम् नुनुत्सितव्यैः नुनुत्सितव्येभिः
चतुर्थीनुनुत्सितव्याय नुनुत्सितव्याभ्याम् नुनुत्सितव्येभ्यः
पञ्चमीनुनुत्सितव्यात् नुनुत्सितव्याभ्याम् नुनुत्सितव्येभ्यः
षष्ठीनुनुत्सितव्यस्य नुनुत्सितव्ययोः नुनुत्सितव्यानाम्
सप्तमीनुनुत्सितव्ये नुनुत्सितव्ययोः नुनुत्सितव्येषु

समास नुनुत्सितव्य

अव्यय ॰नुनुत्सितव्यम् ॰नुनुत्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria