Declension table of ?nunudvas

Deva

MasculineSingularDualPlural
Nominativenunudvān nunudvāṃsau nunudvāṃsaḥ
Vocativenunudvan nunudvāṃsau nunudvāṃsaḥ
Accusativenunudvāṃsam nunudvāṃsau nunuduṣaḥ
Instrumentalnunuduṣā nunudvadbhyām nunudvadbhiḥ
Dativenunuduṣe nunudvadbhyām nunudvadbhyaḥ
Ablativenunuduṣaḥ nunudvadbhyām nunudvadbhyaḥ
Genitivenunuduṣaḥ nunuduṣoḥ nunuduṣām
Locativenunuduṣi nunuduṣoḥ nunudvatsu

Compound nunudvat -

Adverb -nunudvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria