Declension table of ?nunudāna

Deva

NeuterSingularDualPlural
Nominativenunudānam nunudāne nunudānāni
Vocativenunudāna nunudāne nunudānāni
Accusativenunudānam nunudāne nunudānāni
Instrumentalnunudānena nunudānābhyām nunudānaiḥ
Dativenunudānāya nunudānābhyām nunudānebhyaḥ
Ablativenunudānāt nunudānābhyām nunudānebhyaḥ
Genitivenunudānasya nunudānayoḥ nunudānānām
Locativenunudāne nunudānayoḥ nunudāneṣu

Compound nunudāna -

Adverb -nunudānam -nunudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria