Declension table of ?nunuḍvas

Deva

NeuterSingularDualPlural
Nominativenunuḍvat nunuḍuṣī nunuḍvāṃsi
Vocativenunuḍvat nunuḍuṣī nunuḍvāṃsi
Accusativenunuḍvat nunuḍuṣī nunuḍvāṃsi
Instrumentalnunuḍuṣā nunuḍvadbhyām nunuḍvadbhiḥ
Dativenunuḍuṣe nunuḍvadbhyām nunuḍvadbhyaḥ
Ablativenunuḍuṣaḥ nunuḍvadbhyām nunuḍvadbhyaḥ
Genitivenunuḍuṣaḥ nunuḍuṣoḥ nunuḍuṣām
Locativenunuḍuṣi nunuḍuṣoḥ nunuḍvatsu

Compound nunuḍvat -

Adverb -nunuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria