Declension table of ?nunuḍuṣī

Deva

FeminineSingularDualPlural
Nominativenunuḍuṣī nunuḍuṣyau nunuḍuṣyaḥ
Vocativenunuḍuṣi nunuḍuṣyau nunuḍuṣyaḥ
Accusativenunuḍuṣīm nunuḍuṣyau nunuḍuṣīḥ
Instrumentalnunuḍuṣyā nunuḍuṣībhyām nunuḍuṣībhiḥ
Dativenunuḍuṣyai nunuḍuṣībhyām nunuḍuṣībhyaḥ
Ablativenunuḍuṣyāḥ nunuḍuṣībhyām nunuḍuṣībhyaḥ
Genitivenunuḍuṣyāḥ nunuḍuṣyoḥ nunuḍuṣīṇām
Locativenunuḍuṣyām nunuḍuṣyoḥ nunuḍuṣīṣu

Compound nunuḍuṣi - nunuḍuṣī -

Adverb -nunuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria