Declension table of ?nunnavatī

Deva

FeminineSingularDualPlural
Nominativenunnavatī nunnavatyau nunnavatyaḥ
Vocativenunnavati nunnavatyau nunnavatyaḥ
Accusativenunnavatīm nunnavatyau nunnavatīḥ
Instrumentalnunnavatyā nunnavatībhyām nunnavatībhiḥ
Dativenunnavatyai nunnavatībhyām nunnavatībhyaḥ
Ablativenunnavatyāḥ nunnavatībhyām nunnavatībhyaḥ
Genitivenunnavatyāḥ nunnavatyoḥ nunnavatīnām
Locativenunnavatyām nunnavatyoḥ nunnavatīṣu

Compound nunnavati - nunnavatī -

Adverb -nunnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria