Declension table of ?nudyamānā

Deva

FeminineSingularDualPlural
Nominativenudyamānā nudyamāne nudyamānāḥ
Vocativenudyamāne nudyamāne nudyamānāḥ
Accusativenudyamānām nudyamāne nudyamānāḥ
Instrumentalnudyamānayā nudyamānābhyām nudyamānābhiḥ
Dativenudyamānāyai nudyamānābhyām nudyamānābhyaḥ
Ablativenudyamānāyāḥ nudyamānābhyām nudyamānābhyaḥ
Genitivenudyamānāyāḥ nudyamānayoḥ nudyamānānām
Locativenudyamānāyām nudyamānayoḥ nudyamānāsu

Adverb -nudyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria